mahalakshmi

 

Sri Suktam Mantra is taken from Rigveda, it is the best mantra to please maha lakshmi and effective remedy for Venus. Daily listening and chanting of this Mantra can open new opportunities of wealth and prosperity in life.

One should play and listen Sri suktam daily in the morning. Listen here, download it.

 

 

There are total 37 Shlokas , you can listen the mp3 and read together.

हरिः ॐ
Harih Om

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1||

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2||

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3||

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ||4||

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ||5||

Lilytakhya

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6||

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8||

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ||9||

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10||

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11||

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12||

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13||

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14||

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ||15||

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham |
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ||16|

पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave |
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham ||17||

अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||18||

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham |
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||19||

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ||20||

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah ||21||

DebuFD

न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ||22||

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ||23||

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi |
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||24||

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ||25||

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||26||

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim |
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ||27||

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam |
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||28||
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||29||

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam |
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ||30||

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ||
Naaraayanni Namostu Te || Naaraayanni Namostu Te ||31||

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||32||

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||33||

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tan[t]-No Lakssmiih Pracodayaat ||34||

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate |
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||35||

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥
Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah |
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ||36||

य एवं वेद ।
ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्
ॐ शान्तिः शान्तिः शान्तिः ॥३७॥
Ya Evam Veda |
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih ||37||

Check how astrology consultation can help you

For consultation, click here